धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम्। अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र॥
dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham | apāvṛṇor jyotir āryāya ni savyataḥ sādi dasyur indra ||
धि॒ष्व। शवः॑। शू॒र॒। येन॑। वृ॒त्रम्। अ॒व॒ऽअभि॑नत्। दानु॑म्। औ॒र्ण॒ऽवा॒भम्। अप॑। अ॒वृ॒णोः॒। ज्योतिः॑। आर्या॑य। नि। स॒व्य॒तः। सा॒दि॒। दस्युः॑। इ॒न्द्र॒॥
स्वामी दयानन्द सरस्वती
अब सेनापति के गुणों अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
'दानु-और्णवाभ-दस्यु' रूप वृत्र का वशीकरण
स्वामी दयानन्द सरस्वती
अथ सेनापतिगुणानाह।
हे शूरेन्द्र त्वं येन शवो धिष्व तेन यथा सूर्यो दानुं वृत्रमौर्णवाभमिवावाऽभिनत्सव्यतो ज्योतिः कृत्वा तमो न्यपावृणोस्तथाऽऽर्याय साधुर्भव। यो दस्युरस्ति तं नाशयैवं युद्धे विजयः सादि ॥१८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Here the attributes of a Commander are stated.
O Commander of the army ! like sun you are dispeller of distresses and give strength. The sun smashes the group of clouds with its rays; likewise you also smash the bodies of your foes. Your this action dispels the black force of your enemy and on contrary delights the noble persons. We should thus work for achieving victory over the wicked enemies.
