बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान्। स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन्॥
bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān | stṛṇānāso barhiḥ pastyāvat tvotā id indra vājam agman ||
बृ॒हन्तः॑। इत्। नु। ये। ते॒। त॒रु॒त्र॒। उ॒क्थेभिः॑। वा॒। सु॒म्नम्। आ॒ऽविवा॑सान्। स्तृ॒णा॒नासः॑। ब॒र्हिः। प॒स्त्य॑ऽवत्। त्वाऽऊ॑ताः। इत्। इ॒न्द्र॒। वाज॑म्। अ॒ग्म॒न्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
स्वस्थ शरीर-सबल अंग
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे तरुत्रेन्द्र ते तवोक्थेभिर्बृहन्त इद्ये सुम्नमाविवासाँस्ते पस्त्यावद्बर्हिस्तृणानासो वा त्वोता इद्वाजं न्वग्मन् ॥१६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of scholar moves on from the previous references.
O scholar ! you make us to get over miseries and dispel our ignorance. With your beautiful preachings, all listeners and implementers get delights from all quarters. They feel homely and provide a cover to your guarded people and get them the knowledge without any delay.
