व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदि॑न्द्र। अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः॥
vyantv in nu yeṣu mandasānas tṛpat somam pāhi drahyad indra | asmān su pṛtsv ā tarutrāvardhayo dyām bṛhadbhir arkaiḥ ||
व्यन्तु॑। इत्। नु। येषु॑। म॒न्द॒सा॒नः। तृ॒पत्। सोम॑म्। पा॒हि॒। द्र॒ह्यत्। इ॒न्द्र॒। अ॒स्मान्। सु। पृ॒त्ऽसु। आ। त॒रु॒त्र॒। अव॑र्धयः। द्याम्। बृ॒हत्ऽभिः॑। अ॒र्कैः॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
ज्ञान+स्तवन
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे तरुत्रेन्द्र यथा सूर्यो बृहद्भिरर्कैर्द्यामावर्द्धयस्तथा त्वमस्मान् पृत्सु पाहि। येषु विद्वांसः सोमं व्यन्तु तेषु मन्दसानः तृपद्द्रह्यदिदैश्वर्यं सुपाहि ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
In the praise of scholars and physicians.
O glorious scholar ! you shake off ignorance. The way solar system brightens the day with its rays, same way you protect and guard us in the battlefields. You should guard well the learned persons who are desirous of prosperity, pleasant in behavior and contented but strong.
