स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् । अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥
sa id dāsaṁ tuvīravam patir dan ṣaḻakṣaṁ triśīrṣāṇaṁ damanyat | asya trito nv ojasā vṛdhāno vipā varāham ayoagrayā han ||
सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् ष॒ट्ऽऽअ॒क्षम् । त्रि॒ऽशी॒र्षाणम् । द॒म॒न्य॒त् । अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥ १०.९९.६
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
'षडक्ष त्रिशीर्षा' दास का वध
