स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रि॑: । अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥
sa yahvyo vanīr goṣv arvā juhoti pradhanyāsu sasriḥ | apādo yatra yujyāso rathā droṇyaśvāsa īrate ghṛtaṁ vāḥ ||
सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ । अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वाः ॥ १०.९९.४
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
दीप्ति व दिव्य पदार्थों की ओर
