स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद । स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥
sa hi dyutā vidyutā veti sāma pṛthuṁ yonim asuratvā sasāda | sa sanīḻebhiḥ prasahāno asya bhrātur na ṛte saptathasya māyāḥ ||
सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । स॒सा॒द॒ । सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥ १०.९९.२
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
'ज्ञान-विज्ञान' से युक्त होकर 'उपासना'
