इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहि॑: । अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ॥
iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṁhiḥ | avīre kratau vi davidyutan norā na māyuṁ citayanta dhunayaḥ ||
इषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ । अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥ १०.९५.३
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
पत्नी के द्वारा प्रेम पूर्ण स्वागत का महत्त्व
