यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्री॑: श॒रद॒श्चत॑स्रः । घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥
yad virūpācaram martyeṣv avasaṁ rātrīḥ śaradaś catasraḥ | ghṛtasya stokaṁ sakṛd ahna āśnāṁ tād evedaṁ tātṛpāṇā carāmi ||
यत् । विऽरू॒पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः । घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥ १०.९५.१६
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
भोजनाच्छादन की कमी
