यत्त्वा॑ देव प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुन॑: । वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः ॥
yat tvā deva prapibanti tata ā pyāyase punaḥ | vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ ||
यत् । त्वा॒ । दे॒व॒ । प्र॒ऽपिब॑न्ति । ततः॑ । आ । प्या॒य॒से॒ । पुन॒रिति॑ । वा॒युः । सोम॑स्य । र॒क्षि॒ता । समा॑नाम् । मासः॑ । आऽकृ॑तिः ॥ १०.८५.५
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
आप्यायन व दीर्घ जीवन
