अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म॑न्तो॒ न य॒ज्ञा वि॑जा॒नुष॑: । सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥
abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ | sumārutaṁ na brahmāṇam arhase gaṇam astoṣy eṣāṁ na śobhase ||
अ॒भ्र॒ऽप्रुषः॑ । न । वा॒चा । प्रु॒ष॒ । वसु॑ । ह॒विष्म॑न्तः । न । य॒ज्ञाः । वि॒ऽजा॒नुषः॑ । सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हसे॑ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे॑ ॥ १०.७७.१
ब्रह्ममुनि
इस सूक्त में जीवन्मुक्त विद्वानों से ज्ञान ग्रहण करके मनुष्य सांसारिक सुख और मोक्षानन्द के अधिकारी बनते हैं इत्यादि विषय कहा है।
हरिशरण सिद्धान्तालंकार
प्राणसाधना से भी योग्यता व शोभा की प्राप्ति
ब्रह्ममुनि
अस्मिन् सूक्ते जीवन्मुक्तेभ्यो ज्ञानं गृहीत्वा जनाः सांसारिकसुखस्य मोक्षानन्दस्य च अधिकारिणो भवन्तीत्येवमादयो विषयाः सन्ति।
