यु॒वं च्यवा॑नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा॑नं च॒रथा॑य तक्षथुः । निष्टौ॒ग्र्यमू॑हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या॑ ॥
yuvaṁ cyavānaṁ sanayaṁ yathā ratham punar yuvānaṁ carathāya takṣathuḥ | niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṁ savaneṣu pravācyā ||
यु॒वम् । च्यवा॑नम् । स॒नय॑म् । यथा॑ । रथ॑म् । पुनः॑ । युवा॑नम् । च॒रथा॑य । त॒क्ष॒थुः॒ । निः । तौ॒ग्र्यम् । ऊ॒ह॒थुः॒ । अ॒त्ऽभ्यः । परि॑ । विश्वा॑ । इत् । ता । वा॒म् । सव॑नेषु । प्र॒ऽवाच्या॑ ॥ १०.३९.४
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
पुनर्युवा
