इ॒दं सु मे॑ जरित॒रा चि॑किद्धि प्रती॒पं शापं॑ न॒द्यो॑ वहन्ति । लो॒पा॒शः सिं॒हं प्र॒त्यञ्च॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा॑त् ॥
idaṁ su me jaritar ā cikiddhi pratīpaṁ śāpaṁ nadyo vahanti | lopāśaḥ siṁham pratyañcam atsāḥ kroṣṭā varāhaṁ nir atakta kakṣāt ||
इ॒दम् । सु । मे॒ । ज॒रि॒तः॒ । आ । चि॒कि॒द्धि॒ । प्र॒ति॒ऽई॒पम् । शाप॑म् । न॒द्यः॑ । व॒ह॒न्ति॒ । लो॒पा॒शः । सिं॒हम् । प्र॒त्यञ्च॑म् । अ॒त्सा॒रिति॑ । क्रो॒ष्टा । व॒रा॒हम् । निः । अ॒त॒क्त॒ । कक्षा॑त् ॥ १०.२८.४
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
मूकं करोति वाचालम्
