नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
narāśaṁso no vatu prayāje śaṁ no astv anuyājo haveṣu | kṣipad aśastim apa durmatiṁ hann athā karad yajamānāya śaṁ yoḥ ||
नरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥ १०.१८२.२
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
[ शक्ति प्राप्ति व अहंकार शून्यता] 'प्रयाज व अनुयाज में प्रभु स्मरण'
