प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू॑नि॒ पति॒: सिन्धू॑नामसि रे॒वती॑नाम् ॥
pra sasāhiṣe puruhūta śatrūñ jyeṣṭhas te śuṣma iha rātir astu | indrā bhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām ||
प्र । स॒स॒हि॒षे॒ । पु॒रु॒ऽहू॒त॒ । शत्रू॑न् । ज्येष्ठः॑ । ते॒ । शुष्मः॑ । इ॒ह । रा॒तिः । अ॒स्तु॒ । इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णेन । वसू॑नि । पतिः॑ । सिन्धू॑नाम् । अ॒सि॒ । रे॒वती॑नाम् ॥ १०.१८०.१
ब्रह्ममुनि
इस सूक्त में राजा कैसे संग्राम करे, यह कहा है, वहाँ बलप्रदर्शन करना प्रजारक्षण भी करना, शत्रु को देखते ही दण्डित करना आदि कहे हैं।
हरिशरण सिद्धान्तालंकार
शत्रु- शोषक शक्ति और दान
ब्रह्ममुनि
सूक्तेऽत्र राज्ञा संग्रामः कथं कर्तव्य इत्युच्यते तत्र बलप्रदर्शनं प्रजारक्षणं चापि कर्तव्यं शत्रुं पश्यन्नेव प्रहरेदित्येवमादयो विषयाः सन्ति।
