त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्राव॑: सु॒ताव॑तः । अशृ॑णोः सो॒मिनो॒ हव॑म् ॥
tvaṁ tyam iṭato ratham indra prāvaḥ sutāvataḥ | aśṛṇoḥ somino havam ||
त्वम् । त्यम् । इ॒टतः॑ । रथ॑म् । इन्द्र॑ । प्र । आ॒वः॒ । सु॒तऽव॑तः । अशृ॑णोः । सो॒मिन॑ । हव॑म् ॥ १०.१७१.१
ब्रह्ममुनि
इस सूक्त में परमात्मा श्रेष्ठकर्मध्वंसक की मूर्धा को नीचे करता है, उपासक की कामना पूरी करता, उसके हृदय में साक्षात् होता है, इत्यादि विषय हैं।
हरिशरण सिद्धान्तालंकार
सुतावान् 'इट'
ब्रह्ममुनि
सूक्तेऽत्र परमात्मा श्रेष्ठकर्मणो ध्वंसकस्य जनस्य मूर्धा नीचैः करोति, स्वोपासकस्य कामनां पूरयति हृदये साक्षात् भवति, इत्यादि विषयाः सन्ति।
