स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । वृषेन्द्र॑: पु॒र ए॑तु नः सोम॒पा अ॑भयंक॒रः ॥
svastidā viśas patir vṛtrahā vimṛdho vaśī | vṛṣendraḥ pura etu naḥ somapā abhayaṁkaraḥ ||
स्व॒स्ति॒ऽदाः । वि॒शः । पतिः॑ । वृ॒त्र॒ऽहा । वि॒ऽमृ॒धः । व॒शी । वृषा॑ । इन्द्रः॑ । पु॒रः । ए॒तु॒ । नः॒ । सो॒म॒ऽपाः । अ॒भ॒य॒म्ऽक॒रः ॥ १०.१५२.२
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
स्वस्ति-दाः
