त्वं सिन्धूँ॒रवा॑सृजोऽध॒राचो॒ अह॒न्नहि॑म् । अ॒श॒त्रुरि॑न्द्र जज्ञिषे॒ विश्वं॑ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
tvaṁ sindhūm̐r avāsṛjo dharāco ahann ahim | aśatrur indra jajñiṣe viśvam puṣyasi vāryaṁ taṁ tvā pari ṣvajāmahe nabhantām anyakeṣāṁ jyākā adhi dhanvasu ||
त्वम् । सिन्धू॑न् । अव॑ । अ॒सृ॒जः॒ । अ॒ध॒राचः॑ । अह॑न् । अहि॑म् । अ॒श॒त्रुः । इ॒न्द्र॒ । ज॒ज्ञि॒षे॒ । विश्व॑म् । पु॒ष्य॒सि॒ । वार्य॑म् । तम् । त्वा॒ । परि॑ । स्व॒जा॒म॒हे॒ । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥ १०.१३३.२
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
[१] (अहिम्) = [आहन्ति] चारों ओर मार-काट करनेवाले शत्रु को (त्वम्) = तू (अहन्) = नष्ट करता है और (अधराच:) = नीचे की ओर बहनेवाली (सिन्धून्) = रक्त नदियों को तू (अवासृजः) = उत्पन्न कर देता है । शत्रु संहार से रक्त की धाराएँ बह उठती हैं । इस प्रकार शत्रुओं को समाप्त करके हे (इन्द्र) = सेनापते ! तू (अशत्रुः जज्ञिये) = शत्रुरहित हो जाता है । तेरी शक्ति के कारण कोई भी तेरा विरोधी नहीं रहता। [३] इस प्रकार शत्रुओं से राष्ट्र की रक्षा करके तू (विश्वं वार्यम्) = सब वरणीय वस्तुओं का (पुष्यसि) = पोषण करता है । (तं त्वा) = उस तुझको हम (परिष्वजामहे) = आलिंगित करते हैं, तेरा उचित अभिनन्दन करते हैं । शत्रु विजय से लौटे हुए सेनापति का उचित आदर होना ही चाहिए। इसके बल के सामने (अन्यकेषाम्) = कुत्सित वृत्तिवाले इन शत्रुओं की (ज्याकाः) = डोरियाँ (अधिधन्वसु) = धनुषों पर ही (नभन्ताम्) = नष्ट हो जाएँ।
