वांछित मन्त्र चुनें

अ॒ग्नेर्गा॑य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव । अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते॑र्बृह॒ती वाच॑मावत् ॥

अंग्रेज़ी लिप्यंतरण

agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva | anuṣṭubhā soma ukthair mahasvān bṛhaspater bṛhatī vācam āvat ||

मन्त्र उच्चारण
पद पाठ

अ॒ग्नेः । गा॒य॒त्री । अ॒भ॒व॒त् । स॒ऽयुग्वा॑ । उ॒ष्णिह॑या । स॒वि॒ता । सम् । ब॒भू॒व॒ । अ॒नु॒ऽस्तुभा॑ । सोमः॑ । उ॒क्थैः । मह॑स्वान् । बृह॒स्पतेः॑ । बृ॒ह॒ती । वाच॑म् । आ॒व॒त् ॥ १०.१३०.४

ऋग्वेद » मण्डल:10» सूक्त:130» मन्त्र:4 | अष्टक:8» अध्याय:7» वर्ग:18» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


0 बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - देवता छन्दों के विषय में प्रथम कहते हैं (अग्नेः सयुग्वा गायत्री-अभवत्) अग्नि देवता के साथ युक्त गायत्री छन्द है (सविता-उष्णिहया सं बभूव) सविता देवता उष्णिक् छन्द के साथ सङ्गत होता है (महस्वान् सोमः) महान् गुणवान् सोम देवता (अनुष्टुभा-उक्थैः) अनुष्टुप् छन्द और उक्थ मन्त्रों के साथ सङ्गत होता है (बृहस्पतेः-वाचं बृहतीः-आवत्) बृहस्पति देवता की बृहती वाणी प्राप्त होती है। इस प्रकार अग्नि, सविता, सोम, बृहस्पति देवता के गायत्री, उष्णिक्, अनुष्टुप्, बृहती छन्द होते हैं ॥४॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

(अग्नेः सयुग्वा) = अग्नि की सहयोगिनी गायत्री (अभवत्) = गायत्री हुई। (उष्णिहया सविता सं बभूव) = सविता उष्णिहा से युक्त हुआ (अनुष्टभा) = अनुष्टुभ् से और (उक्थैः) = स्तुति मन्त्रों से (सोमः महस्वान्) = सोम महान् गुणवाला हुआ। (बृहस्पतेः वाचम्) = बृहस्पति की वाणी को (बृहती) = बृहती (आवत्) = प्राप्त हुई ।

पदार्थान्वयभाषाः - भावार्थ - अग्नि, सविता, सोम तथा बृहस्पति के क्रमशः गायत्री, उष्णिक्, अनुष्टुप, बृहती सहयोगिनी बनीं।
0 बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - देवताछन्दसां विषये प्रथम उच्यते (अग्नेः-सयुग्वा गायत्री-अभवत्) अग्नेः सहयुक्ता गायत्री भवति (सविता-उष्णिहया सं बभूव) सविता खलूष्णिक्छन्दसा सह सम्भवति (महस्वान् सोमः-अनुष्टुभा-उक्थैः) महागुणवान् सोमः-अनुष्टुभा तथोक्थैश्च सह (बृहस्पतेः-वाचं बृहती-आवत्) बृहस्पतेर्वाक् ‘प्रथमास्थाने द्वितीया व्यत्ययेन-छान्दसी’ प्राप्ता भवति, अग्निसवितृसोमबृहस्पतयो देवताः गायत्र्युष्णिग-नुष्टुब्बृहत्यश्छन्दांसि भवन्ति ॥४॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - Gayatri is the companion of Agni, Savita manifests with ushnik, Soma with anushtup, the sun manifests with uktha hymns of celebration, and brhati comes to express the voice of Brhaspati. (That is, the mantras associated with these deities are composed in these verse forms.)