ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् । उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हान्ति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥
ṛtasya hi sadaso dhītir adyaut saṁ gārṣṭeyo vṛṣabho gobhir ānaṭ | ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṁ vivyācā rajāṁsi ||
ऋ॒तस्य॑ । हि । सद॑सः । धी॒तिः । अद्यौ॑त् । सम् । गा॒ऋष्टे॒यः । वृ॒ष॒भः । गोभिः॑ । आ॒न॒ट् । उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण॑ । रवे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां॑सि ॥ १०.१११.२
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
नियामक व धारक प्रभु
