समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः । आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥
samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ | ā ca vaha mitramahaś cikitvān tvaṁ dūtaḥ kavir asi pracetāḥ ||
सम्ऽइ॑द्धः । अ॒द्य । मनु॑षः । दु॒रो॒णे । दे॒वः । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒दः॒ । आ । च॒ । वह॑ । मि॒त्र॒ऽम॒हः॒ । चि॒कि॒त्वान् । त्वम् । दू॒तः । क॒विः । अ॒सि॒ । प्रऽचे॑ताः ॥ १०.११०.१
ब्रह्ममुनि
इस सूक्त में होमयज्ञ में कलाभवन में अग्नि का उपयोग और लाभ वर्णित हैं तथा अध्यात्मयज्ञ का अभीष्ट देव परमात्मा संसार में सिद्धि मोक्षप्राप्ति का निमित्त है।
हरिशरण सिद्धान्तालंकार
दूत-कवि-प्रचेता
ब्रह्ममुनि
अस्मिन् सूक्ते होमयज्ञे कलाभवनेऽग्नेरुपयोगा लाभाश्च वर्ण्यन्ते तथाग्निनामत उच्यतेऽध्यात्मयज्ञस्याभीष्टो देवः स संसारसिद्धये मोक्षप्रापणाय च जनैराश्रयणीयः।
