सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व॑र्वती । यदी॑मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता॑रं वि॒दथा॑य॒ जीज॑नन् ॥
so cin nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī | yad īm uśantam uśatām anu kratum agniṁ hotāraṁ vidathāya jījanan ||
सो इति॑ । चि॒त् । नु । भ॒द्रा । क्षु॒ऽमती॑ । यश॑स्वती । उ॒षाः । उ॒वा॒स॒ । मन॑वे । स्वः॑ऽवती । यत् । ई॒म् । उ॒शन्त॑म् । उ॒श॒ताम् । अनु॑ । ऋतु॑म् । अ॒ग्निम् । होता॑रम् । वि॒दथा॑य । जीज॑नन् ॥ १०.११.३
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
'भद्रा क्षुमती यशस्वती - स्वर्वती' उषा
