अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः । रक्ष॑न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ॥
ayaṁ nidhiḥ sarame adribudhno gobhir aśvebhir vasubhir nyṛṣṭaḥ | rakṣanti tam paṇayo ye sugopā reku padam alakam ā jagantha ||
अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः । रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥ १०.१०८.७
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
आन्तर धन 'गौवों-अश्वों व वसुओं' से बना है
