इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती॑ पणयो नि॒धीन्व॑: । अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥
indrasya dūtīr iṣitā carāmi maha icchantī paṇayo nidhīn vaḥ | atiṣkado bhiyasā tan na āvat tathā rasāyā ataram payāṁsi ||
इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ । अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥ १०.१०८.२
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
बुद्धि द्वारा दिया जानेवाला 'सन्देश'
