बृ॒हन्ते॑व ग॒म्भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः । कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे॑व नो भजतं चि॒त्रमप्न॑: ॥
bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṁ tarate vidāthaḥ | karṇeva śāsur anu hi smarātho ṁśeva no bhajataṁ citram apnaḥ ||
बृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव । गा॒धम् । तर॑ते । वि॒दा॒थः॒ । कर्णा॑ऽइव । शासुः॑ । अनु॑ । हि । स्मरा॑थः । अंशा॑ऽइव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः॑ ॥ १०.१०६.९
ब्रह्ममुनि
हरिशरण सिद्धान्तालंकार
कर्णा- अंशा
