अग्नी॑षोमा॒ चेति॒ तद्वी॒र्यं॑ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः। अवा॑तिरतं॒ बृस॑यस्य॒ शेषोऽवि॑न्दतं॒ ज्योति॒रेकं॑ ब॒हुभ्य॑: ॥
agnīṣomā ceti tad vīryaṁ vāṁ yad amuṣṇītam avasam paṇiṁ gāḥ | avātiratam bṛsayasya śeṣo vindataṁ jyotir ekam bahubhyaḥ ||
अग्नी॑षोमा। चेति॑। तत्। वी॒र्य॑म्। वा॒म्। यत्। अमु॑ष्णीतम्। अ॒व॒सम्। प॒णिम्। गाः। अव॑। अ॒ति॒र॒त॒म्। बृस॑यस्य। शेषः॑। अवि॑न्दतम्। ज्योतिः॑। एक॑म्। ब॒हुऽभ्यः॑ ॥ १.९३.४
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
एकं ज्योतिः
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ।
यावग्नीषोमा यदवसं पणिं चामुष्णीतं गा विस्तार्य्यं तमोऽवातिरतं बहुभ्य एक ज्योतिरविन्दतं ययोर्वृसयस्य शेषो लोकान् प्राप्नोति तद् वामनयोर्वीर्यं चेति सर्वैर्विदितमस्ति ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are Agni and Soma is taught further in the fourth Mantra.
The prowess of the Agni and Soma (electricity and air) is well-known to all. They take away all protective dealing. They cause the spread of the rays of the sun and thereby dispel darkness. They cause the one great luminary (sun) for the benefit of the many, the remnant of whose light is got by the worlds.
