अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम्। स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥
agnīṣomā ya āhutiṁ yo vāṁ dāśād dhaviṣkṛtim | sa prajayā suvīryaṁ viśvam āyur vy aśnavat ||
अग्नी॑षोमा। यः। आहु॑तिम्। यः। वा॒म्। दाशा॒त्। ह॒विःऽकृ॑तिम्। सः। प्र॒ऽजया॑। सु॒ऽवीर्य॑म्। विश्व॑म्। आयुः॑। वि। अ॒श्न॒व॒त् ॥ १.९३.३
स्वामी दयानन्द सरस्वती
अब उक्त अग्नि, सोम शब्दों से भौतिक सम्बन्धी कार्यों का उपदेश अगले मन्त्र में किया है ।
हरिशरण सिद्धान्तालंकार
प्रजा, सुवीर्य, विश्वायु
स्वामी दयानन्द सरस्वती
पुनरेताभ्यां भौतिकसम्बन्धकृत्यमुपदिश्यते ।
यो यो मनुष्योऽग्नीषोमयोर्वामेतयोर्मध्ये हविष्कृतिमाहुतिं दाशात् स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of Agni and Soma in material sense are taught further in the third Mantra.
The man who offers Agni (fire) and Soma-moon plant oblations of clarified butter etc. enjoys sound strength, with progeny; through all his life.
