अग्नी॑षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम्। आ या॑त॒मुप॑ न॒: सचा॑ ॥
agnīṣomāv imāni no yuvaṁ havyā jujoṣatam | ā yātam upa naḥ sacā ||
अग्नी॑षोमौ। इ॒मानि॑। नः॒। यु॒वम्। ह॒व्या। जु॒जो॒ष॒त॒म्। आ। या॒त॒म्। उप॑। नः॒। सचा॑ ॥ १.९३.११
स्वामी दयानन्द सरस्वती
फिर वे क्या करते हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
प्राणापान का मेल
स्वामी दयानन्द सरस्वती
पुनस्तौ किं कुरुत इत्युपदिश्यते ।
युवं यावग्नीषोमौ नोऽस्माकमिमानि हव्या जुजोषतमत्यन्तं सेवेते तौ सचा नोऽस्मानुपायातम् ॥ ११ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What do they (Agni and Soma) do is taught further in the 11th Mantra.
These Agni and Soma (fire and air) serve well all the objects that we take or give and they come to us are useful to us who know the science of Yajnas.
