उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा॑ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत। अक्र॑न्नु॒षासो॑ व॒युना॑नि पू॒र्वथा॒ रुश॑न्तं भा॒नुमरु॑षीरशिश्रयुः ॥
ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata | akrann uṣāso vayunāni pūrvathā ruśantam bhānum aruṣīr aśiśrayuḥ ||
उत्। अ॒प॒प्त॒न्। अ॒रु॒णाः। भा॒नवः॑। वृथा॑। सु॒ऽआ॒युजः॑। अरु॑षीः। गाः। अ॒यु॒क्ष॒त॒। अक्र॑न्। उ॒षसः॑। व॒युना॑नि। पू॒र्वथा॑। रुश॑न्तम्। भा॒नुम्। अरु॑षीः। अ॒शि॒श्र॒युः॒ ॥ १.९२.२
स्वामी दयानन्द सरस्वती
फिर वे प्रातःकाल की वेला कैसी हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
उषः काल का प्रकाश
स्वामी दयानन्द सरस्वती
पुनस्ताः कीदृश्य इत्युपदिश्यते ।
हे विद्वांसो याः अरुणाः स्वायुज उषसो भानवः वृथोदपप्तन् गा अरुषीरयुक्षत युञ्जते। या अरुषीर्वयुनान्यक्रन् पूर्वथा पूर्वा इव पूर्वदैनिक्युषा इव परं परं रुशन्तं भानुमशिश्रयुस्ता युक्त्या सेवनीयाः ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are the .dawns is taught further in the 2nd Mantra.
The purple rays of the dawns have readily shot upwards, they have yoked the earths or have illumined them. They have restored, as of yore, the consciousness and actions of sentient creatures and bright rayed have attended upon the glorious sun or have attained their brillancy. They (dawns) should be utilised well.
