यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना॑य च॒क्रथु॑:। आ न॒ ऊर्जं॑ वहतमश्विना यु॒वम् ॥
yāv itthā ślokam ā divo jyotir janāya cakrathuḥ | ā na ūrjaṁ vahatam aśvinā yuvam ||
यौ। इ॒त्था। श्लोक॑म्। आ। दि॒वः। ज्योतिः॑। जना॑य। च॒क्रथुः॑। आ। नः॒। ऊर्ज॑म्। व॒ह॒त॒म्। अ॒श्वि॒ना॒। यु॒वम् ॥ १.९२.१७
स्वामी दयानन्द सरस्वती
फिर वे कैसे हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
श्लोक, ज्योति व ऊर्ज
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ।
हे शिल्पविद्याध्यापकोपदेशकौ युवं यावश्विनाऽश्विनावित्था जनाय दिवो ज्योतिराचक्रथुः समन्तात्कुरुतस्ताभ्यां नोऽस्मभ्यं श्लोकमूर्जं चावहतम् ॥ १७ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are Ashvins is taught further in the seventeenth Mantra.
O teachers and preachers of technology, with the help of proper combination of fire (electricity) and air etc. which manifest the light of the sun from heaven, bring us strength and food etc.
