यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः। अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥
yukṣvā hi vājinīvaty aśvām̐ adyāruṇām̐ uṣaḥ | athā no viśvā saubhagāny ā vaha ||
यु॒क्ष्व। हि। वा॒जि॒नी॒ऽव॒ति॒। अश्वा॑न्। अ॒द्य। अ॒रु॒णान्। उ॒षः॒। अथ॑। नः॒। विश्वा॑। सौभ॑गानि। आ। व॒ह॒ ॥ १.९२.१५
स्वामी दयानन्द सरस्वती
फिर वह क्या करती है, इस विषय का उपदेश अगले मन्त्र में किया है ।
हरिशरण सिद्धान्तालंकार
सौभगों की प्राप्ति
स्वामी दयानन्द सरस्वती
पुनः सा किं करोतीत्युपदिश्यते ।
हे स्त्रि यथा वाजिनीवत्युषोऽरुणानश्वान्युक्ष्व युनक्ति। अथेत्यनन्तरं नोऽस्मभ्यं विश्वाऽखिलानि सौभगानि प्रापयति हि तथाद्य त्वं शुभान् गुणान् युङ्ग्ध्यावह ॥ १५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What does Usha do is taught further in the fifteenth Mantra.
O lady! As the Usha enriched with noble actions yokes in purple rays and causes us to enjoy all felicities, in the same manner, you should also help us in cultivating noble virtues.
