वांछित मन्त्र चुनें

यु॒क्ष्वा हि वा॑जिनीव॒त्यश्वाँ॑ अ॒द्यारु॒णाँ उ॑षः। अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥

अंग्रेज़ी लिप्यंतरण

yukṣvā hi vājinīvaty aśvām̐ adyāruṇām̐ uṣaḥ | athā no viśvā saubhagāny ā vaha ||

मन्त्र उच्चारण
पद पाठ

यु॒क्ष्व। हि। वा॒जि॒नी॒ऽव॒ति॒। अश्वा॑न्। अ॒द्य। अ॒रु॒णान्। उ॒षः॒। अथ॑। नः॒। विश्वा॑। सौभ॑गानि। आ। व॒ह॒ ॥ १.९२.१५

ऋग्वेद » मण्डल:1» सूक्त:92» मन्त्र:15 | अष्टक:1» अध्याय:6» वर्ग:26» मन्त्र:5 | मण्डल:1» अनुवाक:14» मन्त्र:15


0 बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर वह क्या करती है, इस विषय का उपदेश अगले मन्त्र में किया है ।

पदार्थान्वयभाषाः - हे स्त्रि ! जैसे (वाजिनीवति) जिसमें ज्ञान वा गमन करानेवाली क्रिया हैं, वह (उषः) प्रातःसमय की वेला (अरुणान्) लाल (अश्वान्) चमचमाती फैलती हुई किरणों का (युक्ष्व) संयोग करती है, (अथ) पीछे (नः) हम लोगों के लिये (विश्वा) समस्त (सौभगानि) सौभाग्यपन के कामों को अच्छे प्रकार प्राप्त कराती (हि) ही है, वैसे (अद्य) आज तू शुभगुणों से युक्त और (आवह) सब ओर से प्राप्तकर ॥ १५ ॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। प्रतिदिन निरन्तर पुरुषार्थ के विना मनुष्यों को ऐश्वर्य्य की प्राप्ति नहीं होती, इससे उनको चाहिये कि ऐसा पुरुषार्थ नित्य करें, जिससे ऐश्वर्य बढ़े ॥ १५ ॥
0 बार पढ़ा गया

हरिशरण सिद्धान्तालंकार

सौभगों की प्राप्ति

पदार्थान्वयभाषाः - १. हे (वाजिनीवति) = हविर्लक्षण अन्नों से युक्त, यज्ञादि क्रियाओंवाली (उषः) = उषा देवी ! (हि) = निश्चय से (अद्य) = आज (अरुणान् अश्वान्) = अरुण वर्ण के किरणरूप अश्वों को (युक्ष्व) = तू अपने रथ में जोत, अर्थात् अरुण वर्ण की किरणों को लिये हुए तू उदय हो । २. (अथ) = अब उदय होकर (नः) = हमारे लिए (विश्वा सौभगानि) = सम्पूर्ण सौभाग्यों को (आवह) = प्राप्त करा । 'ऐश्वर्यस्य समनस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' "ऐश्वर्य, धर्म, यश, श्री, ज्ञान और वैराग्य" = ये छह भग हैं । उषा से इनकी प्राप्ति के लिए यहाँ प्रार्थना की गई है । जीवन के प्रातः सवन में ऐश्वर्य व धर्म का, माध्यन्दिन सवन में यश व श्री तथा सायन्तन सवन में ज्ञान और वैराग्य का महत्त्व है । इस सब भगों को उस - उस समय यह उषा ही प्राप्त कराती है ।
भावार्थभाषाः - भावार्थ = उषा आये और हमारे लिए सौभगों को लानेवाली हो ।
0 बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनः सा किं करोतीत्युपदिश्यते ।

अन्वय:

हे स्त्रि यथा वाजिनीवत्युषोऽरुणानश्वान्युक्ष्व युनक्ति। अथेत्यनन्तरं नोऽस्मभ्यं विश्वाऽखिलानि सौभगानि प्रापयति हि तथाद्य त्वं शुभान् गुणान् युङ्ग्ध्यावह ॥ १५ ॥

पदार्थान्वयभाषाः - (युक्ष्व) युनक्ति। अत्र बहुलं छन्दसीति विकरणस्य लुक्। द्व्यचोऽतस्तिङ इति दीर्घश्च। (हि) खलु (वाजिनीवति) वाजयन्ति ज्ञापयन्ति गमयन्ति वा यासु क्रियासु ताः प्रशस्ता वाजिन्यो विद्यन्तेऽस्यां सा (अश्वान्) वेगवतः किरणान् (अद्य) अस्मिन्नहनि (अरुणान्) अरुणविशिष्टान् (उषः) उषाः (अथ) अनन्तरम्। अत्र निपातस्य चेति दीर्घः। (नः) अस्मभ्यम् (विश्वा) अखिलानि (सौभगानि) सुभगानां सुष्ठ्वैश्वर्यवतां पुरुषाणाम् (आ) समन्तात् (वह) प्रापय ॥ १५ ॥
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। नहि प्रतिदिनं सततं पुरुषार्थेन विना मनुष्याणामैश्वर्य्यप्राप्तिर्जायते तस्मादेवं तैर्नित्यं प्रयतितव्यं यत ऐश्वर्य्यं वर्धेत ॥ १५ ॥
0 बार पढ़ा गया

डॉ. तुलसी राम

पदार्थान्वयभाषाः - O Dawn, lady of radiance and the energy and vibrancy of life, yoke the red rays of sunbeams to your celestial chariot and then bear and bring us all the wealths and good fortunes of the world.
0 बार पढ़ा गया

आचार्य धर्मदेव विद्या मार्तण्ड

What does Usha do is taught further in the fifteenth Mantra.

अन्वय:

O lady! As the Usha enriched with noble actions yokes in purple rays and causes us to enjoy all felicities, in the same manner, you should also help us in cultivating noble virtues.

पदार्थान्वयभाषाः - (वाजिनीवति) वाजयन्ति ज्ञापयन्ति गमयन्ति वा यासु क्रियासु ताः प्रशस्ता वाजिन्य: विद्यन्ते अस्यां सा = Enriched with noble actions that lead to happiness and peace. (अश्वान्) वेगवतः किरणान् = Speedy rays.
भावार्थभाषाः - Men can not attain prosperity without constant exertion, therefore they should always endeavour in such a way as to grow in wealth (both material and spiritual) more and more.
टिप्पणी: The word वाजिनी is derived from वज-गतौ गतेस्त्रयोथ: ज्ञानं गमनं प्राप्तिश्च here the first two meanings have been taken, hence the above interpretation. At dawn meditation on God, and study of the Vedas and Yajnas are performed which lead to happiness, bliss and peace; therefore the above epithet for Usha. अश्व इति पदनाम ( निघ० ५.३) पद-गतौ गतेस्त्रयोऽर्थाः प्रत्र प्राप्त्यर्थमादाय प्रापयन्ति प्रकाशमिति प्रश्वाः किरणा:
0 बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. प्रत्येक दिवशी सतत पुरुषार्थाशिवाय माणसांना ऐश्वर्याची प्राप्ती होत नाही. त्यामुळे त्यांनी असा पुरुषार्थ नित्य करावा की ज्यामुळे ऐश्वर्य वाढेल. ॥ १५ ॥