उषो॑ अ॒द्येह गो॑म॒त्यश्वा॑वति विभावरि। रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ॥
uṣo adyeha gomaty aśvāvati vibhāvari | revad asme vy uccha sūnṛtāvati ||
उषः॑। अ॒द्य। इ॒ह। गो॒ऽम॒ति॒। अश्व॑ऽवति। वि॒भा॒ऽव॒रि॒। रे॒वत्। अ॒स्मे। वि। उ॒च्छ॒। सू॒नृ॒ता॒ऽव॒ति॒ ॥ १.९२.१४
स्वामी दयानन्द सरस्वती
फिर वह क्या करती है, इस विषय का उपदेश अगले मन्त्र में किया है ।
हरिशरण सिद्धान्तालंकार
उषःकाल का धन
स्वामी दयानन्द सरस्वती
पुनः सा किं करोतीत्युपदिश्यते ।
हे स्त्रि यथा गोमत्यश्वावति सूनृतावति विभावर्युषोऽस्मे रेवद्व्युच्छति तथा वयमद्येह सुखानि धामहे ॥ १४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What does Usha do is taught further in the 14th Mantra.
O noble lady who art like the luminous Usha (dawn) possessor of cows and horses, uttering words true and sweet and doing noble loving deeds, bestow upon us good wealth in the form good advice.
