पुन॑:पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना। श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायु॑: ॥
punaḥ-punar jāyamānā purāṇī samānaṁ varṇam abhi śumbhamānā | śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ ||
पुनः॑ऽपुनः। जाय॑माना। पु॒रा॒णी। स॒मा॒नम्। वर्ण॑म्। अ॒भि। शुम्भ॑माना। श्व॒घ्नीऽइ॑व। कृ॒त्नुः। विजः॑। आ॒ऽमि॒ना॒ना। मर्त॑स्य। दे॒वी। ज॒रय॑न्ती। आयुः॑ ॥ १.९२.१०
स्वामी दयानन्द सरस्वती
फिर वह कैसी है और क्या करती है, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
उषा द्वारा जागरण
स्वामी दयानन्द सरस्वती
पुनः सा कीदृशी किं करोतीत्युपदिश्यते ।
या श्वघ्नीव कृत्नुर्विज आमिनानेव मर्त्तस्यायुर्जरयन्ती पुनः पुनर्जायमाना समानं वर्णमभिशुम्भमाना पुराणी देव्युषा अस्ति सा जागरितैर्मनुष्यैः सेवनीया ॥ १० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Usha and what does she do is taught in the 10th Mantra.
The Usha (dawn) ancient and eternal (by flow of the cycle) born again and again, and bright with unchanging hues or decking her beauty with the self-same raiment, diminishes the life of a mortal, like the shewolf cutting into pieces the dogs and other animals or the female hawk hunting the moving birds.
