त्वं सो॑म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षै॑: सु॒दक्षो॑ वि॒श्ववे॑दाः। त्वं वृषा॑ वृष॒त्वेभि॑र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षा॑: ॥
tvaṁ soma kratubhiḥ sukratur bhūs tvaṁ dakṣaiḥ sudakṣo viśvavedāḥ | tvaṁ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ ||
त्वम्। सो॒म॒। क्रतु॑ऽभिः। सु॒ऽक्रतुः॑। भूः॒। त्वम्। दक्षैः॑। सु॒ऽदक्षः॑। वि॒श्वऽवे॑दाः। त्वम्। वृषा॑। वृ॒ष॒ऽत्वेभिः॑। म॒हि॒ऽत्वा। द्यु॒म्नेभिः॑। द्यु॒म्नी। अ॒भ॒वः॒। नृ॒ऽचक्षाः॑ ॥ १.९१.२
स्वामी दयानन्द सरस्वती
फिर वे दोनों कैसे हैं, इस विषय को अगले मन्त्र में कहा है ।
हरिशरण सिद्धान्तालंकार
सुक्रतु + सुदक्ष
स्वामी दयानन्द सरस्वती
पुनस्तौ कीदृशावित्युपदिश्यते ।
हे सोम यतस्त्वं क्रतुभिः सुक्रतुर्दक्षैः सुदक्षो विश्ववेदा भूः। यतस्त्वं महित्वा वृषत्वेभिर्वृषा द्युम्नेभिर्द्युम्नी नृचक्षा अभवस्तस्मान् त्वं सर्वोत्कृष्टोऽसि ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject is continued
(1) O God ! as Thou art the Wisest and Doer of noble deeds by Thy wisdom, and Thou art Powerful by Thy energies and Knowest all things. Thou art the showerer of knowledge and happiness by Thy peace raining powers and bounties; Thou art Great by Thy Greatness; Thou art the Guide of men art Glorious by Thy wealth of all kinds. Therefore Thou art to be adored by us. (2) The Mantra is also equally applicable to a highly educated wiseman, who knows all sciences, is mighty and great and is showerer of knowledge and happiness. Therefore he should be honoured.
