उ॒रु॒ष्या णो॑ अ॒भिश॑स्ते॒: सोम॒ नि पा॒ह्यंह॑सः। सखा॑ सु॒शेव॑ एधि नः ॥
uruṣyā ṇo abhiśasteḥ soma ni pāhy aṁhasaḥ | sakhā suśeva edhi naḥ ||
उ॒रु॒ष्य। नः॒। अ॒भिऽश॑स्तेः। सोम॑। नि। पा॒हि॒। अंह॑सः। सखा॑। सु॒ऽशेवः॑। ए॒धि॒। नः॒ ॥ १.९१.१५
स्वामी दयानन्द सरस्वती
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ।
हरिशरण सिद्धान्तालंकार
अभिशस्ति व अंहस् से दूर
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ।
हे सोम यः सुशेवः सखाऽभिशस्तेर्न उरुष्यांहसोऽस्मान्निपाहि नोऽस्माकं सुखकार्य्येधि भवसि सोऽस्माभिः कथं न सत्कर्त्तव्यः ॥ १५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Soma is taught further in the fifteenth Mantra.
O Soma-Vaidya or physician of peaceful disposition, protect us from every work that causes us misery or suffering. Preserve us from all ignorance, sin and physical diseases. Be our true friend causing us good happiness.
