प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे। ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ॥
praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yad dha yuñjate śubhe | te krīḻayo dhunayo bhrājadṛṣṭayaḥ svayam mahitvam panayanta dhūtayaḥ ||
प्र। ए॒षा॒म्। अज्मे॑षु। वि॒थु॒राऽइ॑व। रे॒ज॒ते॒। भूमिः॑। यामे॑षु। यत्। ह॒। यु॒ञ्जते॑। शु॒भे। ते। क्री॒ळयः॒। धुन॑यः। भ्राज॑त्ऽऋष्टयः। स्व॒यम्। म॒हि॒ऽत्वम्। प॒न॒य॒न्त॒। धूत॑यः ॥
स्वामी दयानन्द सरस्वती
फिर वे क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
क्रीडयः धुनयः
स्वामी दयानन्द सरस्वती
पुनस्ते किं कुर्युरित्युपदिश्यते ॥
यद्ये क्रीडयो धुनयो भ्राजदृष्टयो धूतयो वीराः शुभेऽज्मेषु प्रयुञ्जते ते महित्वं यथा स्यात्तथा स्वयं ह पनयन्त। एषां यामेषु गच्छद्भिर्यानादिर्भिूमिर्विथुरेव रेजते ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should they (Maruts) do is taught in the third Mantra.
When these sportive roaring shakers of their foes armed with bright weapons brave Maruts (soldiers) march on the paths for victory, they glorify their greatness. At their racing the earth shakes with their chariots like a girl suffering from cold fever.
