प्र यद्रथे॑षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं॑ मरुतो रं॒हय॑न्तः। उ॒तारु॒षस्य॒ वि ष्य॑न्ति॒ धारा॒श्चर्मे॑वो॒दभि॒र्व्यु॑न्दन्ति॒ भूम॑ ॥
pra yad ratheṣu pṛṣatīr ayugdhvaṁ vāje adrim maruto raṁhayantaḥ | utāruṣasya vi ṣyanti dhārāś carmevodabhir vy undanti bhūma ||
प्र। यत्। रथे॑षु। पृष॑तीः। अयु॑ग्ध्वम्। वाजे॑। अद्रि॑म्। म॒रु॒तः॒। रं॒हय॑न्तः। उ॒त। अ॒रु॒षस्य॑। वि। स्य॒न्ति॒। धाराः॑। चर्म॑ऽइव। उ॒दऽभिः॑। वि। उ॒न्दन्ति॑। भूम॑ ॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
रिपु = रुधिर = वर्षण
स्वामी दयानन्द सरस्वती
पुनस्ते किं कुर्युरित्युपदिश्यते ॥
हे मनुष्या ! यूयं यथा विद्वांसः शिल्पिनो यद्येषु रथेषु पृषतीः प्रयुग्ध्वं संप्रयुग्ध्वमुताद्रिं रंहयन्तो मरुतोऽरुषस्य वाजे चर्मेवोद्भिर्धारा विष्यन्ति भूम भूमिं व्युन्दन्ति तैरन्तरिक्षे गत्वागत्य श्रियं वर्द्धयत ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should Maruts do is taught further in the fifth Mantra.
O men, when you like learned artists use in suitable proportion waters with fire and air for various vehicles like the air-planes and as the winds set in motion the clouds and by raining them down they water the earth like the skin; so you use your cars (aero-planes etc.) like the horses in the battles and travelling through the air increase your wealth and be prosperous.
