ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम्। धम॑न्तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या॑नि चक्रिरे ॥
ūrdhvaṁ nunudre vataṁ ta ojasā dādṛhāṇaṁ cid bibhidur vi parvatam | dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire ||
ऊ॒र्ध्वम्। नु॒नु॒द्रे॒। अ॒व॒तम्। ते। ओज॑सा। दा॒दृ॒हा॒णम्। चि॒त्। बि॒भि॒दुः॒। वि। पर्व॑तम्। धम॑न्तः। वा॒णम्। म॒रुतः॑। सु॒ऽदान॑वः। मदे॑। सोम॑स्य। रण्या॑नि। च॒क्रि॒रे॒ ॥
स्वामी दयानन्द सरस्वती
फिर वे कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
अविद्यापर्वत - विभेदन
स्वामी दयानन्द सरस्वती
पुनस्ते कीदृशा इत्युपदिश्यते ॥
यथा मरुत ओजसाऽवतं दादृहाणं पर्वतं मेघं बिभिदुरूर्ध्वं नुनुद्रे तथा ये वाणं धमन्तः सुदानवः सोमस्य मदे रण्यानि विचक्रिरे ते राजानश्चिदिव जायन्ते ॥ १० ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How are they (Maruts) is taught further in the Ninth Mantra.
As the winds by their power olive asunder the protective growing cloud and take it above, in the same manner, they become like rulers who using arrows and other weapons and being bounteous perform glorious deeds in the world, in the battle field and elsewhere.
