प्र ये शुम्भ॑न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम॑न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः। रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद॑न्ति वी॒रा वि॒दथे॑षु॒ घृष्व॑यः ॥
pra ye śumbhante janayo na saptayo yāman rudrasya sūnavaḥ sudaṁsasaḥ | rodasī hi marutaś cakrire vṛdhe madanti vīrā vidatheṣu ghṛṣvayaḥ ||
प्र। ये। शुम्भ॑न्ते। जन॑यः। न। सप्त॑यः। याम॑न्। रु॒द्रस्य॑। सू॒नवः॑। सु॒ऽदंस॑सः। रोद॑सी॒ इति॑। हि। म॒रुतः॑। च॒क्रि॒रे। वृ॒धे। मद॑न्ति। वी॒राः। वि॒दथे॑षु। घृष्व॑यः ॥
स्वामी दयानन्द सरस्वती
फिर वे सेनाध्यक्ष आदि कैसे हों, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
सद्गुणमण्डित जीवन
स्वामी दयानन्द सरस्वती
पुनस्ते सेनाध्यक्षादयः कीदृश इत्युपदिश्यते ॥
ये रुद्रस्य सूनवः सुदंससो घृष्वयो वीरा हि यामन्मार्गेऽलङ्कारैः शुम्भमाना अलंकृता जनयो नेव सप्तयोऽश्वा इव गच्छन्तो मरुतो रोदसी इव वृधे विदथेषु विजयं चक्रिरे ते प्रशुम्भन्ते मदन्ति तैः सह त्वं प्रजायाः पालनं कुरु ॥ १ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should be the commanders of the army etc. is taught in the first mantra.
The Maruts (brave soldiers) are the sons of mighty conquerors of enemies whom they cause to weep. They are doers of good works, strong and impetuos. On their way, they look beautiful like wives decorated with ornaments. They are like powerful horses going to the battlefield. They promote the welfare of earth and heaven and are victorious in battles. Their horses shine and delight. With them O commander of the army you should protect the subjects well.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात वायूप्रमाणे सभाध्यक्ष राजा व प्रजेच्या गुणांचे वर्णन असल्यामुळे या सूक्तार्थाची संगती पूर्वसूक्तार्थाबरोबर समजली पाहिजे. ॥
