यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो। तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
yuktas te astu dakṣiṇa uta savyaḥ śatakrato | tena jāyām upa priyām mandāno yāhy andhaso yojā nv indra te harī ||
यु॒क्तः। ते॒। अ॒स्तु॒। दक्षि॑णः। उ॒त। स॒व्यः। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। तेन॑। जा॒याम्। उप॑। प्रि॒याम्। म॒न्दा॒नः। या॒हि॒। अन्ध॑सः। योज॑। नु। इ॒न्द्र॒। ते॒। हरी॒ इति॑ ॥
स्वामी दयानन्द सरस्वती
फिर वह कैसे करे, इस विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
दक्षिण व सव्य अश्व [जाया = उपयान]
स्वामी दयानन्द सरस्वती
पुनः स कथं कुर्यादित्युपदिश्यते ॥
हे इन्द्र ! शतक्रतो तव यौ सुशिक्षितौ हरी स्त एतौ रथे त्वं नु योज, यस्य ते तव रथस्यैकोऽश्वो दक्षिणपार्श्वस्थः युक्त उतापि द्वितीयः सव्यो युक्तोऽस्तु तेन रथेनाऽरीन् जित्वा प्रियां जायां मन्दानस्त्वमन्धस उपयाहि प्राप्नुहि द्वौ मिलित्वा शत्रुविजयार्थं गच्छेताम् ॥ ५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How should Indra is taught further in the fifth mantra.
O Indra : President of the council of Ministers, Performer of many holy acts and lord of a hundred powers, combined with knowledge, it thy trained horses be harnessed on the right and the left in your chariot. Conquering your enemies, sitting in your chariot approach your beloved wife and gladden her, always taking nourishing good food with delight, along with your wife for getting victory over your adversaries.
