स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद॑म्। यः पात्रं॑ हारियोज॒नं पू॒र्णमि॑न्द्र॒ चिके॑तति॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
sa ghā taṁ vṛṣaṇaṁ ratham adhi tiṣṭhāti govidam | yaḥ pātraṁ hāriyojanam pūrṇam indra ciketati yojā nv indra te harī ||
सः। घ॒। तम्। वृष॑णम्। रथ॑म्। अधि॑। ति॒ष्ठा॒ति॒। गो॒विद॑म्। यः। पात्र॑म्। हा॒रि॒ऽयो॒ज॒नम्। पू॒र्णम्। इ॒न्द्र॒। चिके॑तति। योज॑। नु। इ॒न्द्र॒। ते॒। हरी॒ इति॑ ॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
'वृषण = गोविद' का रथ
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे इन्द्र ! यो भवान् हारियोजनं पूर्णं पात्रं रथं चिकेतति, स त्वं तस्मिन् रथे हरी नु योज। हे इन्द्र ! यस्ते तं वृषणं गोविदं रथमधितिष्ठाति स घ कथं न विजयते ॥ ४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Indra is taught further in the 4th Mantra.
O Indra (Commander-in-chief of the army ) quickly yoke your-good horses in the chariot which rains blessings. and prevents the foes and which enables us to win new kingdom. It is a chariot in which two horses in the form of speed and attraction are yoked and which contains everything important with all material of war all arms and weapons and other requisite things.
