यामथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ् धिय॒मत्न॑त। तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata | tasmin brahmāṇi pūrvathendra ukthā sam agmatārcann anu svarājyam ||
याम्। अथ॑र्वा। मनुः॑। पि॒ता। द॒ध्यङ्। धिय॑म्। अत्न॑त। तस्मि॑न्। ब्रह्मा॑णि। पू॒र्वऽथा॑। इन्द्रे॑। उ॒क्था। सम्। अ॒ग्म॒त॒। अर्च॑न्। अनु॑। स्व॒ऽराज्य॑म् ॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य उनको प्राप्त होकर किसको प्राप्त होते हैं, इस विषय को अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
अथर्वा मनुष्पिता दध्यङ्
स्वामी दयानन्द सरस्वती
पुनर्मनुष्यस्तौ प्राप्य किं प्राप्नोतीत्युपदिश्यते ॥
हे मनुष्या ! यथा स्वराज्यमन्वर्चन् दध्यङ्ङथर्वा पिता मनुर्यां धियं प्राप्य यस्मिन् सुखानि तनुते तथैतां प्राप्य यूयं सुखान्यत्नत, यस्मिन्निन्द्रे पूर्वथा ब्रह्माण्युक्था प्राप्नोति तस्मिन् सेविते सत्येतानि समग्मत सङ्गच्छध्वम् ॥ १६ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What does a man do after attaining them is taught further in the sixteenth Mantra.
O men ! even as the righteous abstaining from all sorts great of injury to creatures,(or observing non-violence") great thinkers and teachers of the Vedic Lore-men endowed with great qualities-extending a friendly welcome to all by first developing their our capacity refined with learning and devoted to good needs, adopt such measures as would advance the happiness of mankind. You also attaining such an intellectual capacity should should do likewise. By serving God Almighty the ancients before you in all ages obtained riches by honourable means and the faculty to speak well and wisely, which you too, by taking recourse to that Almighty God can acquire.
