न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या॑ प॒रः। तस्मि॑न्नृ॒म्णमु॒त क्रतुं॑ दे॒वा ओजां॑सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
nahi nu yād adhīmasīndraṁ ko vīryā paraḥ | tasmin nṛmṇam uta kratuṁ devā ojāṁsi saṁ dadhur arcann anu svarājyam ||
न॒हि। नु। यात्। अ॒धि॒ऽइ॒मसि॑। इन्द्र॑म्। कः। वी॒र्या॑। प॒रः। तस्मि॑न्। नृ॒म्णम्। उ॒त। क्रतु॑म्। दे॒वाः। ओजां॑सि। सम्। द॒धुः॒। अर्च॑न्। अनु॑। स्व॒ऽराज्य॑म् ॥
स्वामी दयानन्द सरस्वती
अब ईश्वर और परम विद्वान् को प्राप्त होकर विद्वान् लोग क्या-क्या करें, यह विषय अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
नृम्णं - क्रतु - ओजस्
स्वामी दयानन्द सरस्वती
अथेश्वरं परमविद्वांसञ्च प्राप्य विद्वांसः किं कुर्वन्तीत्युपदिश्यते ॥
यः परः स्वराज्यमन्वर्चन् वर्त्तते यस्मिन् देवा नृम्णमुत क्रतुमुताप्योजांसि नु नहि संदधुर्यं प्राप्य वीर्य्याधीमसि तमिन्द्रं प्राप्य कः नृम्णं नहि यात् तस्मिन् को नृम्णमुत क्रतुमप्योजांसि नहि सन्दध्यात् ॥ १५ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What men do after attaining God and a highly learned person is taught further in the fifteenth Mantra.
Who will not acquire those multifarious boons-rich wealth, industry, perserverance and various powers (of body, mind and soul) under the shelter of Almighty God and the patronage of that noble King of innumerable excellences, who deals honourably with his sovereign authority, under whose patronage the learned attain all those things and are secure by education and various powers ?
