अ॒भि॒ष्ट॒ने ते॑ अद्रिवो॒ यत्स्था जग॑च्च रेजते। त्वष्टा॑ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते॑ भि॒यार्च॒न्ननु॑ स्व॒राज्य॑म् ॥
abhiṣṭane te adrivo yat sthā jagac ca rejate | tvaṣṭā cit tava manyava indra vevijyate bhiyārcann anu svarājyam ||
अ॒भि॒ऽस्त॒ने। ते॒। अ॒द्रि॒ऽवः॒। यत्। स्थाः। जग॑त्। च॒। रे॒ज॒ते॒। त्वष्टा॑। चि॒त्। तव॑। म॒न्यवे॑। इ॒न्द्र॒। वे॒वि॒ज्यते॑। भि॒या। अर्च॑न्। अनु॑। स्व॒ऽराज्य॑म् ॥
स्वामी दयानन्द सरस्वती
फिर इस सभाध्यक्ष को क्या करना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
वह अद्भुत शक्ति
स्वामी दयानन्द सरस्वती
पुनस्तस्य किं कृत्यमस्तीत्युपदिश्यते ॥
हे अद्रिव इन्द्र ! यद्यदा ते तवाभिष्टने स्था जगच्च रेजते त्वष्टा सेनापतिस्तव मन्यवे ते भिया चिद्वेविज्यते तदा भवान् स्वराज्यमन्वर्चन् सुखी भवेत् ॥ १४ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What is the duty of Indra (President or King) is taught further in the 14th Mantra.
O great King or President, whose realm is adorned with innumerable cloud-like mountains, when at thy awfully just dealing, all objects both movable and immovable tremble and even thy own mighty commander of army who never fails to put down thine enemies in battle becomes agitated with fear at thy indignation, do thou, then honour thy sovereign authority and feel happy
