यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒मयो॑धयः। अहि॑मिन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य॑म् ॥
yad vṛtraṁ tava cāśaniṁ vajreṇa samayodhayaḥ | ahim indra jighāṁsato divi te badbadhe śavo rcann anu svarājyam ||
यत्। वृ॒त्रम्। तव॑। च॒। अ॒शनि॑म्। वज्रे॑ण। स॒म्ऽअयो॑धयः। अहि॑म्। इ॒न्द्र॒। जिघां॑सतः। दि॒वि। ते॒। ब॒द्ब॒धे॒। शवः॑। अर्च॑न्। अनु॑। स्व॒ऽराज्य॑म् ॥
स्वामी दयानन्द सरस्वती
फिर भी अगले मन्त्र में सभाध्यक्ष के गुणों का उपदेश किया है ॥
हरिशरण सिद्धान्तालंकार
“यत्र ब्रह्म च क्षत्रं च सम्यञ्चौ चरतः सह”
स्वामी दयानन्द सरस्वती
पुन स कीदृश इत्युपदिश्यते ॥
हे इन्द्र ! स्वराज्यमन्वर्चंस्त्वं यद्यथा दिवि सूर्य्योऽशनिं प्रहृत्याऽहिं बद्बधे तथा वज्रेण शस्त्रास्त्रैः स्वसेनास्ता शत्रुभिस्सह समयोधयः शत्रून् जिघांसतस्तव शवो बलमुत्तमं भवतु एवं वर्त्तमानस्य ते तव यशश्च वर्धिष्यते ॥ १३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Indra is taught further in the 13th Mantra.
O Indra (President or King) welcoming thy sovereign authority, even as the sun strikes the crooked clouds with his thunderbolt and shatters them, so do thou make thy well-equipped forces join in full battle with thy foes and destroy the latter. Thy power and fame will thereby advance.
