ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते। स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑॥
evā hi te vibhūtaya ūtaya indra māvate | sadyaś cit santi dāśuṣe ||
ए॒व। हि। ते॒। विऽभू॑तयः। ऊ॒तयः॑। इ॒न्द्र॒। माऽव॑ते। स॒द्यः। चि॒त्। सन्ति॑। दा॒शुषे॑॥
स्वामी दयानन्द सरस्वती
जो मनुष्य ऐसा करते हैं, उनको क्या सिद्ध होता है, सो अगले मन्त्र में प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
विभूतियाँ व ऊतियाँ [ऐश्वर्य व रक्षण]
स्वामी दयानन्द सरस्वती
य एवं कुर्वन्ति तेषां किं भवतीत्युपदिश्यते।
हे इन्द्र जगदीश्वर ! भवत्कृपया यथा ते तव विभूतय ऊतयो मह्यं प्राप्ताः सन्ति भवन्ति, तथैवैता मावते दाशुषे चिदेव हि सद्यः प्राप्नुवन्तु॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What is the result of doing this, is taught in the Ninth Mantra.
For verily God, Thy glories, protections, knowledge and attainment of Delight etc.be at once saving helps unto a person like me engaged in the duty of doing good to others.
