व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम्। सा॒स॒ह्याम॑ पृतन्य॒तः॥
vayaṁ śūrebhir astṛbhir indra tvayā yujā vayam | sāsahyāma pṛtanyataḥ ||
व॒यम्। शूरे॑भिः। अस्तृ॑ऽभिः। इन्द्र॑। त्वया॑। यु॒जा। व॒यम्। सा॒स॒ह्याम॑ पृ॒त॒न्य॒तः॥
स्वामी दयानन्द सरस्वती
किस-किस के सहाय से उक्त सुख सिद्ध होता है, सो अगले मन्त्र में प्रकाश किया है-
हरिशरण सिद्धान्तालंकार
शत्रु - पराभव
स्वामी दयानन्द सरस्वती
कस्य कस्य सहायेनैतत् सिध्यतीत्युपदिश्यते।
हे इन्द्र ! युजा त्वया वयमस्तृभिः शूरेभिर्योद्धृभिः सह पृतन्यतः शत्रून् सासह्यामैवंप्रकारेण चक्रवर्त्तिराजानो भूत्वा नित्यं प्रजाः पालयेम॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
With whose help is this (victory) possible is taught in the fourth Mantra.
O God Giver of enthusiasm in righteous wars, with Thee for our ally, and aided by missile-darting heroes, may we conquer our embattled foes. thus having become good sovereigns, let us always protect our subjects.
