यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो॑भि॒रा कृ॑णुध्वम्। अ॒ग्निर्यद्वेर्मर्ता॑य दे॒वान्त्स चा॒ बोधा॑ति॒ मन॑सा यजाति ॥
yo adhvareṣu śaṁtama ṛtāvā hotā tam ū namobhir ā kṛṇudhvam | agnir yad ver martāya devān sa cā bodhāti manasā yajāti ||
यः। अ॒ध्व॒रेषु॑। शम्ऽत॑मः। ऋ॒तऽवा॑। होता॑। तम्। ऊँ॒ इति॑। नमः॑ऽभिः। आ। कृ॒णु॒ध्व॒म्। अ॒ग्निः। यत्। वेः। मर्ता॑य। दे॒वान्। सः। च॒। बोधा॑ति। मन॑सा। य॒जा॒ति॒ ॥
स्वामी दयानन्द सरस्वती
फिर वह विद्वान् कैसा हो, इस विषय का उपदेश अगले मन्त्र में कहा है ॥
हरिशरण सिद्धान्तालंकार
देवों का सम्पर्क
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे मनुष्या ! यूयं योऽग्निरध्वरेषु शन्तम ऋतावा होताऽस्ति यद्यो मर्त्ताय देवान् वेस्स मनसा सर्वान् बोधाति यजाति च तमु नमोभिराकृणुध्वम् प्रसन्नं कुरुध्वम् ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Agni is taught further in the 2nd Mantra.
O men, please with reverence a learned person who is giver of great bliss in Yajnas (non-violent sacrifices) truthful in thought, word and deed or observant of truth, giver of knowledge. He brings divine virtues and wisdom to men (helps in their attainment) as he knows them and unites men with them with the aid of knowledge.
