कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः। को ह॒ कस्मि॑न्नसि श्रि॒तः ॥
kas te jāmir janānām agne ko dāśvadhvaraḥ | ko ha kasminn asi śritaḥ ||
कः। ते॒। जा॒मिः। जना॑नाम्। अग्ने॑। कः। दा॒शुऽअ॑ध्वरः। कः। ह॒। कस्मि॑न्। अ॒सि॒। श्रि॒तः ॥
स्वामी दयानन्द सरस्वती
फिर वह कैसा हो, यह विषय कहा है ॥
हरिशरण सिद्धान्तालंकार
अज्ञेय व अचिन्त्य प्रभु
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे अग्ने विद्वन् ! जनानां मध्ये ते तव को ह जामिरस्ति को दाश्वध्वरस्त्वं कः कस्मिन् श्रितोऽसीत्यस्य सर्वस्य वदोत्तरम् ॥ ३ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is Agni, is taught in the third Mantra.
O knower of all Vidyas (sciences) who among men knows you well ? who is the liberal performer of non-violent sacrifices ? who are you and dependent on whom ? Give answer to these questions.
