अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम्। वो॒चेम॒ ब्रह्म॑ सान॒सि ॥
athā te aṅgirastamāgne vedhastama priyam | vocema brahma sānasi ||
अथ॑। ते॒। अ॒ङ्गि॒रः॒ऽत॒म॒। अ॒ग्ने॒। वे॒धः॒ऽत॒म॒। प्रि॒यम्। वो॒चेम॑। ब्रह्म॑। सा॒न॒सि ॥
स्वामी दयानन्द सरस्वती
फिर उससे विद्वान् क्या कहें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
अङ्गिरस्तम - वेधस्तम
स्वामी दयानन्द सरस्वती
पुनस्तं प्रत्यन्ये किं वदेयुरित्याह ॥
हे अङ्गिरस्तम वेधस्तमाग्ने विद्वन् ! यथा वयं वेदानधीत्याथ ते तुभ्यं सानसि प्रियं ब्रह्म वोचेम तथैव त्वं विधेहि ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
What should others speak to him (a learned leader) is taught in the second mantra.
O most learned active and wise leader! best among the knowers of all sciences, as we teach you the eternal gratifying Vedas (four in number) after studying them thoroughly, you should also do like wise.
