यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑। अर॑क्षद्दा॒शुषे॒ गय॑म् ॥
yaḥ snīhitīṣu pūrvyaḥ saṁjagmānāsu kṛṣṭiṣu | arakṣad dāśuṣe gayam ||
यः। स्नीहि॑तीषु। पू॒र्व्यः। स॒म्ऽज॒ग्मा॒नासु॑। कृ॒ष्टिषु॑। अर॑क्षत्। दा॒शुषे॑। गय॑म् ॥
स्वामी दयानन्द सरस्वती
फिर वह परमेश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
हरिशरण सिद्धान्तालंकार
दाश्वान् को गय की प्राप्ति
स्वामी दयानन्द सरस्वती
पुनः स कीदृश इत्युपदिश्यते ॥
हे मनुष्या ! यः पूर्व्यो जगदीश्वरः संजग्मानासु स्नीहितीषु कृष्टिषु दाशुषे गयमरक्षत् तस्मा अग्नयेऽध्वरं मन्त्रं यथा वयं वोचेम तथा यूयमपि वदत ॥ २ ॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
How is He (God) is taught in the 2nd Mantra.
O men ! As we chant our non-violent loving Mantra. to God who is the First and the Best, ever to be worshipped, present among the people who go forwardly, harmoniously loving one another, so you should also do. He preserves His wealth for those who give themselves up to Him and are engaged in giving the wealth of knowledge and other virtues.
